Singular | Dual | Plural | |
Nominativo |
डुडुभः
ḍuḍubhaḥ |
डुडुभौ
ḍuḍubhau |
डुडुभाः
ḍuḍubhāḥ |
Vocativo |
डुडुभ
ḍuḍubha |
डुडुभौ
ḍuḍubhau |
डुडुभाः
ḍuḍubhāḥ |
Acusativo |
डुडुभम्
ḍuḍubham |
डुडुभौ
ḍuḍubhau |
डुडुभान्
ḍuḍubhān |
Instrumental |
डुडुभेन
ḍuḍubhena |
डुडुभाभ्याम्
ḍuḍubhābhyām |
डुडुभैः
ḍuḍubhaiḥ |
Dativo |
डुडुभाय
ḍuḍubhāya |
डुडुभाभ्याम्
ḍuḍubhābhyām |
डुडुभेभ्यः
ḍuḍubhebhyaḥ |
Ablativo |
डुडुभात्
ḍuḍubhāt |
डुडुभाभ्याम्
ḍuḍubhābhyām |
डुडुभेभ्यः
ḍuḍubhebhyaḥ |
Genitivo |
डुडुभस्य
ḍuḍubhasya |
डुडुभयोः
ḍuḍubhayoḥ |
डुडुभानाम्
ḍuḍubhānām |
Locativo |
डुडुभे
ḍuḍubhe |
डुडुभयोः
ḍuḍubhayoḥ |
डुडुभेषु
ḍuḍubheṣu |