Sanskrit tools

Sanskrit declension


Declension of डूलूवैश्वानर ḍūlūvaiśvānara, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative डूलूवैश्वानरम् ḍūlūvaiśvānaram
डूलूवैश्वानरे ḍūlūvaiśvānare
डूलूवैश्वानराणि ḍūlūvaiśvānarāṇi
Vocative डूलूवैश्वानर ḍūlūvaiśvānara
डूलूवैश्वानरे ḍūlūvaiśvānare
डूलूवैश्वानराणि ḍūlūvaiśvānarāṇi
Accusative डूलूवैश्वानरम् ḍūlūvaiśvānaram
डूलूवैश्वानरे ḍūlūvaiśvānare
डूलूवैश्वानराणि ḍūlūvaiśvānarāṇi
Instrumental डूलूवैश्वानरेण ḍūlūvaiśvānareṇa
डूलूवैश्वानराभ्याम् ḍūlūvaiśvānarābhyām
डूलूवैश्वानरैः ḍūlūvaiśvānaraiḥ
Dative डूलूवैश्वानराय ḍūlūvaiśvānarāya
डूलूवैश्वानराभ्याम् ḍūlūvaiśvānarābhyām
डूलूवैश्वानरेभ्यः ḍūlūvaiśvānarebhyaḥ
Ablative डूलूवैश्वानरात् ḍūlūvaiśvānarāt
डूलूवैश्वानराभ्याम् ḍūlūvaiśvānarābhyām
डूलूवैश्वानरेभ्यः ḍūlūvaiśvānarebhyaḥ
Genitive डूलूवैश्वानरस्य ḍūlūvaiśvānarasya
डूलूवैश्वानरयोः ḍūlūvaiśvānarayoḥ
डूलूवैश्वानराणाम् ḍūlūvaiśvānarāṇām
Locative डूलूवैश्वानरे ḍūlūvaiśvānare
डूलूवैश्वानरयोः ḍūlūvaiśvānarayoḥ
डूलूवैश्वानरेषु ḍūlūvaiśvānareṣu