| Singular | Dual | Plural |
Nominativo |
डूलूवैश्वानरम्
ḍūlūvaiśvānaram
|
डूलूवैश्वानरे
ḍūlūvaiśvānare
|
डूलूवैश्वानराणि
ḍūlūvaiśvānarāṇi
|
Vocativo |
डूलूवैश्वानर
ḍūlūvaiśvānara
|
डूलूवैश्वानरे
ḍūlūvaiśvānare
|
डूलूवैश्वानराणि
ḍūlūvaiśvānarāṇi
|
Acusativo |
डूलूवैश्वानरम्
ḍūlūvaiśvānaram
|
डूलूवैश्वानरे
ḍūlūvaiśvānare
|
डूलूवैश्वानराणि
ḍūlūvaiśvānarāṇi
|
Instrumental |
डूलूवैश्वानरेण
ḍūlūvaiśvānareṇa
|
डूलूवैश्वानराभ्याम्
ḍūlūvaiśvānarābhyām
|
डूलूवैश्वानरैः
ḍūlūvaiśvānaraiḥ
|
Dativo |
डूलूवैश्वानराय
ḍūlūvaiśvānarāya
|
डूलूवैश्वानराभ्याम्
ḍūlūvaiśvānarābhyām
|
डूलूवैश्वानरेभ्यः
ḍūlūvaiśvānarebhyaḥ
|
Ablativo |
डूलूवैश्वानरात्
ḍūlūvaiśvānarāt
|
डूलूवैश्वानराभ्याम्
ḍūlūvaiśvānarābhyām
|
डूलूवैश्वानरेभ्यः
ḍūlūvaiśvānarebhyaḥ
|
Genitivo |
डूलूवैश्वानरस्य
ḍūlūvaiśvānarasya
|
डूलूवैश्वानरयोः
ḍūlūvaiśvānarayoḥ
|
डूलूवैश्वानराणाम्
ḍūlūvaiśvānarāṇām
|
Locativo |
डूलूवैश्वानरे
ḍūlūvaiśvānare
|
डूलूवैश्वानरयोः
ḍūlūvaiśvānarayoḥ
|
डूलूवैश्वानरेषु
ḍūlūvaiśvānareṣu
|