| Singular | Dual | Plural |
Nominative |
डोम्बुली
ḍombulī
|
डोम्बुल्यौ
ḍombulyau
|
डोम्बुल्यः
ḍombulyaḥ
|
Vocative |
डोम्बुलि
ḍombuli
|
डोम्बुल्यौ
ḍombulyau
|
डोम्बुल्यः
ḍombulyaḥ
|
Accusative |
डोम्बुलीम्
ḍombulīm
|
डोम्बुल्यौ
ḍombulyau
|
डोम्बुलीः
ḍombulīḥ
|
Instrumental |
डोम्बुल्या
ḍombulyā
|
डोम्बुलीभ्याम्
ḍombulībhyām
|
डोम्बुलीभिः
ḍombulībhiḥ
|
Dative |
डोम्बुल्यै
ḍombulyai
|
डोम्बुलीभ्याम्
ḍombulībhyām
|
डोम्बुलीभ्यः
ḍombulībhyaḥ
|
Ablative |
डोम्बुल्याः
ḍombulyāḥ
|
डोम्बुलीभ्याम्
ḍombulībhyām
|
डोम्बुलीभ्यः
ḍombulībhyaḥ
|
Genitive |
डोम्बुल्याः
ḍombulyāḥ
|
डोम्बुल्योः
ḍombulyoḥ
|
डोम्बुलीनाम्
ḍombulīnām
|
Locative |
डोम्बुल्याम्
ḍombulyām
|
डोम्बुल्योः
ḍombulyoḥ
|
डोम्बुलीषु
ḍombulīṣu
|