| Singular | Dual | Plural |
Nominative |
डौण्डुभा
ḍauṇḍubhā
|
डौण्डुभे
ḍauṇḍubhe
|
डौण्डुभाः
ḍauṇḍubhāḥ
|
Vocative |
डौण्डुभे
ḍauṇḍubhe
|
डौण्डुभे
ḍauṇḍubhe
|
डौण्डुभाः
ḍauṇḍubhāḥ
|
Accusative |
डौण्डुभाम्
ḍauṇḍubhām
|
डौण्डुभे
ḍauṇḍubhe
|
डौण्डुभाः
ḍauṇḍubhāḥ
|
Instrumental |
डौण्डुभया
ḍauṇḍubhayā
|
डौण्डुभाभ्याम्
ḍauṇḍubhābhyām
|
डौण्डुभाभिः
ḍauṇḍubhābhiḥ
|
Dative |
डौण्डुभायै
ḍauṇḍubhāyai
|
डौण्डुभाभ्याम्
ḍauṇḍubhābhyām
|
डौण्डुभाभ्यः
ḍauṇḍubhābhyaḥ
|
Ablative |
डौण्डुभायाः
ḍauṇḍubhāyāḥ
|
डौण्डुभाभ्याम्
ḍauṇḍubhābhyām
|
डौण्डुभाभ्यः
ḍauṇḍubhābhyaḥ
|
Genitive |
डौण्डुभायाः
ḍauṇḍubhāyāḥ
|
डौण्डुभयोः
ḍauṇḍubhayoḥ
|
डौण्डुभानाम्
ḍauṇḍubhānām
|
Locative |
डौण्डुभायाम्
ḍauṇḍubhāyām
|
डौण्डुभयोः
ḍauṇḍubhayoḥ
|
डौण्डुभासु
ḍauṇḍubhāsu
|