| Singular | Dual | Plural |
Nominativo |
डौण्डुभा
ḍauṇḍubhā
|
डौण्डुभे
ḍauṇḍubhe
|
डौण्डुभाः
ḍauṇḍubhāḥ
|
Vocativo |
डौण्डुभे
ḍauṇḍubhe
|
डौण्डुभे
ḍauṇḍubhe
|
डौण्डुभाः
ḍauṇḍubhāḥ
|
Acusativo |
डौण्डुभाम्
ḍauṇḍubhām
|
डौण्डुभे
ḍauṇḍubhe
|
डौण्डुभाः
ḍauṇḍubhāḥ
|
Instrumental |
डौण्डुभया
ḍauṇḍubhayā
|
डौण्डुभाभ्याम्
ḍauṇḍubhābhyām
|
डौण्डुभाभिः
ḍauṇḍubhābhiḥ
|
Dativo |
डौण्डुभायै
ḍauṇḍubhāyai
|
डौण्डुभाभ्याम्
ḍauṇḍubhābhyām
|
डौण्डुभाभ्यः
ḍauṇḍubhābhyaḥ
|
Ablativo |
डौण्डुभायाः
ḍauṇḍubhāyāḥ
|
डौण्डुभाभ्याम्
ḍauṇḍubhābhyām
|
डौण्डुभाभ्यः
ḍauṇḍubhābhyaḥ
|
Genitivo |
डौण्डुभायाः
ḍauṇḍubhāyāḥ
|
डौण्डुभयोः
ḍauṇḍubhayoḥ
|
डौण्डुभानाम्
ḍauṇḍubhānām
|
Locativo |
डौण्डुभायाम्
ḍauṇḍubhāyām
|
डौण्डुभयोः
ḍauṇḍubhayoḥ
|
डौण्डुभासु
ḍauṇḍubhāsu
|