Sanskrit tools

Sanskrit declension


Declension of ढुण्ढिता ḍhuṇḍhitā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative ढुण्ढिता ḍhuṇḍhitā
ढुण्ढिते ḍhuṇḍhite
ढुण्ढिताः ḍhuṇḍhitāḥ
Vocative ढुण्ढिते ḍhuṇḍhite
ढुण्ढिते ḍhuṇḍhite
ढुण्ढिताः ḍhuṇḍhitāḥ
Accusative ढुण्ढिताम् ḍhuṇḍhitām
ढुण्ढिते ḍhuṇḍhite
ढुण्ढिताः ḍhuṇḍhitāḥ
Instrumental ढुण्ढितया ḍhuṇḍhitayā
ढुण्ढिताभ्याम् ḍhuṇḍhitābhyām
ढुण्ढिताभिः ḍhuṇḍhitābhiḥ
Dative ढुण्ढितायै ḍhuṇḍhitāyai
ढुण्ढिताभ्याम् ḍhuṇḍhitābhyām
ढुण्ढिताभ्यः ḍhuṇḍhitābhyaḥ
Ablative ढुण्ढितायाः ḍhuṇḍhitāyāḥ
ढुण्ढिताभ्याम् ḍhuṇḍhitābhyām
ढुण्ढिताभ्यः ḍhuṇḍhitābhyaḥ
Genitive ढुण्ढितायाः ḍhuṇḍhitāyāḥ
ढुण्ढितयोः ḍhuṇḍhitayoḥ
ढुण्ढितानाम् ḍhuṇḍhitānām
Locative ढुण्ढितायाम् ḍhuṇḍhitāyām
ढुण्ढितयोः ḍhuṇḍhitayoḥ
ढुण्ढितासु ḍhuṇḍhitāsu