| Singular | Dual | Plural |
Nominativo |
ढुण्ढिता
ḍhuṇḍhitā
|
ढुण्ढिते
ḍhuṇḍhite
|
ढुण्ढिताः
ḍhuṇḍhitāḥ
|
Vocativo |
ढुण्ढिते
ḍhuṇḍhite
|
ढुण्ढिते
ḍhuṇḍhite
|
ढुण्ढिताः
ḍhuṇḍhitāḥ
|
Acusativo |
ढुण्ढिताम्
ḍhuṇḍhitām
|
ढुण्ढिते
ḍhuṇḍhite
|
ढुण्ढिताः
ḍhuṇḍhitāḥ
|
Instrumental |
ढुण्ढितया
ḍhuṇḍhitayā
|
ढुण्ढिताभ्याम्
ḍhuṇḍhitābhyām
|
ढुण्ढिताभिः
ḍhuṇḍhitābhiḥ
|
Dativo |
ढुण्ढितायै
ḍhuṇḍhitāyai
|
ढुण्ढिताभ्याम्
ḍhuṇḍhitābhyām
|
ढुण्ढिताभ्यः
ḍhuṇḍhitābhyaḥ
|
Ablativo |
ढुण्ढितायाः
ḍhuṇḍhitāyāḥ
|
ढुण्ढिताभ्याम्
ḍhuṇḍhitābhyām
|
ढुण्ढिताभ्यः
ḍhuṇḍhitābhyaḥ
|
Genitivo |
ढुण्ढितायाः
ḍhuṇḍhitāyāḥ
|
ढुण्ढितयोः
ḍhuṇḍhitayoḥ
|
ढुण्ढितानाम्
ḍhuṇḍhitānām
|
Locativo |
ढुण्ढितायाम्
ḍhuṇḍhitāyām
|
ढुण्ढितयोः
ḍhuṇḍhitayoḥ
|
ढुण्ढितासु
ḍhuṇḍhitāsu
|