Singular | Dual | Plural | |
Nominative |
ढौकितम्
ḍhaukitam |
ढौकिते
ḍhaukite |
ढौकितानि
ḍhaukitāni |
Vocative |
ढौकित
ḍhaukita |
ढौकिते
ḍhaukite |
ढौकितानि
ḍhaukitāni |
Accusative |
ढौकितम्
ḍhaukitam |
ढौकिते
ḍhaukite |
ढौकितानि
ḍhaukitāni |
Instrumental |
ढौकितेन
ḍhaukitena |
ढौकिताभ्याम्
ḍhaukitābhyām |
ढौकितैः
ḍhaukitaiḥ |
Dative |
ढौकिताय
ḍhaukitāya |
ढौकिताभ्याम्
ḍhaukitābhyām |
ढौकितेभ्यः
ḍhaukitebhyaḥ |
Ablative |
ढौकितात्
ḍhaukitāt |
ढौकिताभ्याम्
ḍhaukitābhyām |
ढौकितेभ्यः
ḍhaukitebhyaḥ |
Genitive |
ढौकितस्य
ḍhaukitasya |
ढौकितयोः
ḍhaukitayoḥ |
ढौकितानाम्
ḍhaukitānām |
Locative |
ढौकिते
ḍhaukite |
ढौकितयोः
ḍhaukitayoḥ |
ढौकितेषु
ḍhaukiteṣu |