Singular | Dual | Plural | |
Nominativo |
ढौकितम्
ḍhaukitam |
ढौकिते
ḍhaukite |
ढौकितानि
ḍhaukitāni |
Vocativo |
ढौकित
ḍhaukita |
ढौकिते
ḍhaukite |
ढौकितानि
ḍhaukitāni |
Acusativo |
ढौकितम्
ḍhaukitam |
ढौकिते
ḍhaukite |
ढौकितानि
ḍhaukitāni |
Instrumental |
ढौकितेन
ḍhaukitena |
ढौकिताभ्याम्
ḍhaukitābhyām |
ढौकितैः
ḍhaukitaiḥ |
Dativo |
ढौकिताय
ḍhaukitāya |
ढौकिताभ्याम्
ḍhaukitābhyām |
ढौकितेभ्यः
ḍhaukitebhyaḥ |
Ablativo |
ढौकितात्
ḍhaukitāt |
ढौकिताभ्याम्
ḍhaukitābhyām |
ढौकितेभ्यः
ḍhaukitebhyaḥ |
Genitivo |
ढौकितस्य
ḍhaukitasya |
ढौकितयोः
ḍhaukitayoḥ |
ढौकितानाम्
ḍhaukitānām |
Locativo |
ढौकिते
ḍhaukite |
ढौकितयोः
ḍhaukitayoḥ |
ढौकितेषु
ḍhaukiteṣu |