Singular | Dual | Plural | |
Nominative |
तकारः
takāraḥ |
तकारौ
takārau |
तकाराः
takārāḥ |
Vocative |
तकार
takāra |
तकारौ
takārau |
तकाराः
takārāḥ |
Accusative |
तकारम्
takāram |
तकारौ
takārau |
तकारान्
takārān |
Instrumental |
तकारेण
takāreṇa |
तकाराभ्याम्
takārābhyām |
तकारैः
takāraiḥ |
Dative |
तकाराय
takārāya |
तकाराभ्याम्
takārābhyām |
तकारेभ्यः
takārebhyaḥ |
Ablative |
तकारात्
takārāt |
तकाराभ्याम्
takārābhyām |
तकारेभ्यः
takārebhyaḥ |
Genitive |
तकारस्य
takārasya |
तकारयोः
takārayoḥ |
तकाराणाम्
takārāṇām |
Locative |
तकारे
takāre |
तकारयोः
takārayoḥ |
तकारेषु
takāreṣu |