Singular | Dual | Plural | |
Nominativo |
तकारः
takāraḥ |
तकारौ
takārau |
तकाराः
takārāḥ |
Vocativo |
तकार
takāra |
तकारौ
takārau |
तकाराः
takārāḥ |
Acusativo |
तकारम्
takāram |
तकारौ
takārau |
तकारान्
takārān |
Instrumental |
तकारेण
takāreṇa |
तकाराभ्याम्
takārābhyām |
तकारैः
takāraiḥ |
Dativo |
तकाराय
takārāya |
तकाराभ्याम्
takārābhyām |
तकारेभ्यः
takārebhyaḥ |
Ablativo |
तकारात्
takārāt |
तकाराभ्याम्
takārābhyām |
तकारेभ्यः
takārebhyaḥ |
Genitivo |
तकारस्य
takārasya |
तकारयोः
takārayoḥ |
तकाराणाम्
takārāṇām |
Locativo |
तकारे
takāre |
तकारयोः
takārayoḥ |
तकारेषु
takāreṣu |