Sanskrit tools

Sanskrit declension


Declension of तकारविपुला takāravipulā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative तकारविपुला takāravipulā
तकारविपुले takāravipule
तकारविपुलाः takāravipulāḥ
Vocative तकारविपुले takāravipule
तकारविपुले takāravipule
तकारविपुलाः takāravipulāḥ
Accusative तकारविपुलाम् takāravipulām
तकारविपुले takāravipule
तकारविपुलाः takāravipulāḥ
Instrumental तकारविपुलया takāravipulayā
तकारविपुलाभ्याम् takāravipulābhyām
तकारविपुलाभिः takāravipulābhiḥ
Dative तकारविपुलायै takāravipulāyai
तकारविपुलाभ्याम् takāravipulābhyām
तकारविपुलाभ्यः takāravipulābhyaḥ
Ablative तकारविपुलायाः takāravipulāyāḥ
तकारविपुलाभ्याम् takāravipulābhyām
तकारविपुलाभ्यः takāravipulābhyaḥ
Genitive तकारविपुलायाः takāravipulāyāḥ
तकारविपुलयोः takāravipulayoḥ
तकारविपुलानाम् takāravipulānām
Locative तकारविपुलायाम् takāravipulāyām
तकारविपुलयोः takāravipulayoḥ
तकारविपुलासु takāravipulāsu