| Singular | Dual | Plural |
Nominativo |
तकारविपुला
takāravipulā
|
तकारविपुले
takāravipule
|
तकारविपुलाः
takāravipulāḥ
|
Vocativo |
तकारविपुले
takāravipule
|
तकारविपुले
takāravipule
|
तकारविपुलाः
takāravipulāḥ
|
Acusativo |
तकारविपुलाम्
takāravipulām
|
तकारविपुले
takāravipule
|
तकारविपुलाः
takāravipulāḥ
|
Instrumental |
तकारविपुलया
takāravipulayā
|
तकारविपुलाभ्याम्
takāravipulābhyām
|
तकारविपुलाभिः
takāravipulābhiḥ
|
Dativo |
तकारविपुलायै
takāravipulāyai
|
तकारविपुलाभ्याम्
takāravipulābhyām
|
तकारविपुलाभ्यः
takāravipulābhyaḥ
|
Ablativo |
तकारविपुलायाः
takāravipulāyāḥ
|
तकारविपुलाभ्याम्
takāravipulābhyām
|
तकारविपुलाभ्यः
takāravipulābhyaḥ
|
Genitivo |
तकारविपुलायाः
takāravipulāyāḥ
|
तकारविपुलयोः
takāravipulayoḥ
|
तकारविपुलानाम्
takāravipulānām
|
Locativo |
तकारविपुलायाम्
takāravipulāyām
|
तकारविपुलयोः
takāravipulayoḥ
|
तकारविपुलासु
takāravipulāsu
|