| Singular | Dual | Plural |
Nominative |
तपरकरणम्
taparakaraṇam
|
तपरकरणे
taparakaraṇe
|
तपरकरणानि
taparakaraṇāni
|
Vocative |
तपरकरण
taparakaraṇa
|
तपरकरणे
taparakaraṇe
|
तपरकरणानि
taparakaraṇāni
|
Accusative |
तपरकरणम्
taparakaraṇam
|
तपरकरणे
taparakaraṇe
|
तपरकरणानि
taparakaraṇāni
|
Instrumental |
तपरकरणेन
taparakaraṇena
|
तपरकरणाभ्याम्
taparakaraṇābhyām
|
तपरकरणैः
taparakaraṇaiḥ
|
Dative |
तपरकरणाय
taparakaraṇāya
|
तपरकरणाभ्याम्
taparakaraṇābhyām
|
तपरकरणेभ्यः
taparakaraṇebhyaḥ
|
Ablative |
तपरकरणात्
taparakaraṇāt
|
तपरकरणाभ्याम्
taparakaraṇābhyām
|
तपरकरणेभ्यः
taparakaraṇebhyaḥ
|
Genitive |
तपरकरणस्य
taparakaraṇasya
|
तपरकरणयोः
taparakaraṇayoḥ
|
तपरकरणानाम्
taparakaraṇānām
|
Locative |
तपरकरणे
taparakaraṇe
|
तपरकरणयोः
taparakaraṇayoḥ
|
तपरकरणेषु
taparakaraṇeṣu
|