| Singular | Dual | Plural |
Nominativo |
तपरकरणम्
taparakaraṇam
|
तपरकरणे
taparakaraṇe
|
तपरकरणानि
taparakaraṇāni
|
Vocativo |
तपरकरण
taparakaraṇa
|
तपरकरणे
taparakaraṇe
|
तपरकरणानि
taparakaraṇāni
|
Acusativo |
तपरकरणम्
taparakaraṇam
|
तपरकरणे
taparakaraṇe
|
तपरकरणानि
taparakaraṇāni
|
Instrumental |
तपरकरणेन
taparakaraṇena
|
तपरकरणाभ्याम्
taparakaraṇābhyām
|
तपरकरणैः
taparakaraṇaiḥ
|
Dativo |
तपरकरणाय
taparakaraṇāya
|
तपरकरणाभ्याम्
taparakaraṇābhyām
|
तपरकरणेभ्यः
taparakaraṇebhyaḥ
|
Ablativo |
तपरकरणात्
taparakaraṇāt
|
तपरकरणाभ्याम्
taparakaraṇābhyām
|
तपरकरणेभ्यः
taparakaraṇebhyaḥ
|
Genitivo |
तपरकरणस्य
taparakaraṇasya
|
तपरकरणयोः
taparakaraṇayoḥ
|
तपरकरणानाम्
taparakaraṇānām
|
Locativo |
तपरकरणे
taparakaraṇe
|
तपरकरणयोः
taparakaraṇayoḥ
|
तपरकरणेषु
taparakaraṇeṣu
|