Sanskrit tools

Sanskrit declension


Declension of ततम tatama, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative ततमम् tatamam
ततमे tatame
ततमानि tatamāni
Vocative ततम tatama
ततमे tatame
ततमानि tatamāni
Accusative ततमम् tatamam
ततमे tatame
ततमानि tatamāni
Instrumental ततमेन tatamena
ततमाभ्याम् tatamābhyām
ततमैः tatamaiḥ
Dative ततमाय tatamāya
ततमाभ्याम् tatamābhyām
ततमेभ्यः tatamebhyaḥ
Ablative ततमात् tatamāt
ततमाभ्याम् tatamābhyām
ततमेभ्यः tatamebhyaḥ
Genitive ततमस्य tatamasya
ततमयोः tatamayoḥ
ततमानाम् tatamānām
Locative ततमे tatame
ततमयोः tatamayoḥ
ततमेषु tatameṣu