Singular | Dual | Plural | |
Nominativo |
ततमम्
tatamam |
ततमे
tatame |
ततमानि
tatamāni |
Vocativo |
ततम
tatama |
ततमे
tatame |
ततमानि
tatamāni |
Acusativo |
ततमम्
tatamam |
ततमे
tatame |
ततमानि
tatamāni |
Instrumental |
ततमेन
tatamena |
ततमाभ्याम्
tatamābhyām |
ततमैः
tatamaiḥ |
Dativo |
ततमाय
tatamāya |
ततमाभ्याम्
tatamābhyām |
ततमेभ्यः
tatamebhyaḥ |
Ablativo |
ततमात्
tatamāt |
ततमाभ्याम्
tatamābhyām |
ततमेभ्यः
tatamebhyaḥ |
Genitivo |
ततमस्य
tatamasya |
ततमयोः
tatamayoḥ |
ततमानाम्
tatamānām |
Locativo |
ततमे
tatame |
ततमयोः
tatamayoḥ |
ततमेषु
tatameṣu |