Singular | Dual | Plural | |
Nominative |
ततरः
tataraḥ |
ततरौ
tatarau |
ततराः
tatarāḥ |
Vocative |
ततर
tatara |
ततरौ
tatarau |
ततराः
tatarāḥ |
Accusative |
ततरम्
tataram |
ततरौ
tatarau |
ततरान्
tatarān |
Instrumental |
ततरेण
tatareṇa |
ततराभ्याम्
tatarābhyām |
ततरैः
tataraiḥ |
Dative |
ततराय
tatarāya |
ततराभ्याम्
tatarābhyām |
ततरेभ्यः
tatarebhyaḥ |
Ablative |
ततरात्
tatarāt |
ततराभ्याम्
tatarābhyām |
ततरेभ्यः
tatarebhyaḥ |
Genitive |
ततरस्य
tatarasya |
ततरयोः
tatarayoḥ |
ततराणाम्
tatarāṇām |
Locative |
ततरे
tatare |
ततरयोः
tatarayoḥ |
ततरेषु
tatareṣu |