Singular | Dual | Plural | |
Nominativo |
ततरः
tataraḥ |
ततरौ
tatarau |
ततराः
tatarāḥ |
Vocativo |
ततर
tatara |
ततरौ
tatarau |
ततराः
tatarāḥ |
Acusativo |
ततरम्
tataram |
ततरौ
tatarau |
ततरान्
tatarān |
Instrumental |
ततरेण
tatareṇa |
ततराभ्याम्
tatarābhyām |
ततरैः
tataraiḥ |
Dativo |
ततराय
tatarāya |
ततराभ्याम्
tatarābhyām |
ततरेभ्यः
tatarebhyaḥ |
Ablativo |
ततरात्
tatarāt |
ततराभ्याम्
tatarābhyām |
ततरेभ्यः
tatarebhyaḥ |
Genitivo |
ततरस्य
tatarasya |
ततरयोः
tatarayoḥ |
ततराणाम्
tatarāṇām |
Locativo |
ततरे
tatare |
ततरयोः
tatarayoḥ |
ततरेषु
tatareṣu |