Sanskrit tools

Sanskrit declension


Declension of तंसुरोध taṁsurodha, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative तंसुरोधः taṁsurodhaḥ
तंसुरोधौ taṁsurodhau
तंसुरोधाः taṁsurodhāḥ
Vocative तंसुरोध taṁsurodha
तंसुरोधौ taṁsurodhau
तंसुरोधाः taṁsurodhāḥ
Accusative तंसुरोधम् taṁsurodham
तंसुरोधौ taṁsurodhau
तंसुरोधान् taṁsurodhān
Instrumental तंसुरोधेन taṁsurodhena
तंसुरोधाभ्याम् taṁsurodhābhyām
तंसुरोधैः taṁsurodhaiḥ
Dative तंसुरोधाय taṁsurodhāya
तंसुरोधाभ्याम् taṁsurodhābhyām
तंसुरोधेभ्यः taṁsurodhebhyaḥ
Ablative तंसुरोधात् taṁsurodhāt
तंसुरोधाभ्याम् taṁsurodhābhyām
तंसुरोधेभ्यः taṁsurodhebhyaḥ
Genitive तंसुरोधस्य taṁsurodhasya
तंसुरोधयोः taṁsurodhayoḥ
तंसुरोधानाम् taṁsurodhānām
Locative तंसुरोधे taṁsurodhe
तंसुरोधयोः taṁsurodhayoḥ
तंसुरोधेषु taṁsurodheṣu