| Singular | Dual | Plural |
Nominativo |
तंसुरोधः
taṁsurodhaḥ
|
तंसुरोधौ
taṁsurodhau
|
तंसुरोधाः
taṁsurodhāḥ
|
Vocativo |
तंसुरोध
taṁsurodha
|
तंसुरोधौ
taṁsurodhau
|
तंसुरोधाः
taṁsurodhāḥ
|
Acusativo |
तंसुरोधम्
taṁsurodham
|
तंसुरोधौ
taṁsurodhau
|
तंसुरोधान्
taṁsurodhān
|
Instrumental |
तंसुरोधेन
taṁsurodhena
|
तंसुरोधाभ्याम्
taṁsurodhābhyām
|
तंसुरोधैः
taṁsurodhaiḥ
|
Dativo |
तंसुरोधाय
taṁsurodhāya
|
तंसुरोधाभ्याम्
taṁsurodhābhyām
|
तंसुरोधेभ्यः
taṁsurodhebhyaḥ
|
Ablativo |
तंसुरोधात्
taṁsurodhāt
|
तंसुरोधाभ्याम्
taṁsurodhābhyām
|
तंसुरोधेभ्यः
taṁsurodhebhyaḥ
|
Genitivo |
तंसुरोधस्य
taṁsurodhasya
|
तंसुरोधयोः
taṁsurodhayoḥ
|
तंसुरोधानाम्
taṁsurodhānām
|
Locativo |
तंसुरोधे
taṁsurodhe
|
तंसुरोधयोः
taṁsurodhayoḥ
|
तंसुरोधेषु
taṁsurodheṣu
|