Sanskrit tools

Sanskrit declension


Declension of तक्त takta, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative तक्तः taktaḥ
तक्तौ taktau
तक्ताः taktāḥ
Vocative तक्त takta
तक्तौ taktau
तक्ताः taktāḥ
Accusative तक्तम् taktam
तक्तौ taktau
तक्तान् taktān
Instrumental तक्तेन taktena
तक्ताभ्याम् taktābhyām
तक्तैः taktaiḥ
Dative तक्ताय taktāya
तक्ताभ्याम् taktābhyām
तक्तेभ्यः taktebhyaḥ
Ablative तक्तात् taktāt
तक्ताभ्याम् taktābhyām
तक्तेभ्यः taktebhyaḥ
Genitive तक्तस्य taktasya
तक्तयोः taktayoḥ
तक्तानाम् taktānām
Locative तक्ते takte
तक्तयोः taktayoḥ
तक्तेषु takteṣu