Singular | Dual | Plural | |
Nominative |
तक्तः
taktaḥ |
तक्तौ
taktau |
तक्ताः
taktāḥ |
Vocative |
तक्त
takta |
तक्तौ
taktau |
तक्ताः
taktāḥ |
Accusative |
तक्तम्
taktam |
तक्तौ
taktau |
तक्तान्
taktān |
Instrumental |
तक्तेन
taktena |
तक्ताभ्याम्
taktābhyām |
तक्तैः
taktaiḥ |
Dative |
तक्ताय
taktāya |
तक्ताभ्याम्
taktābhyām |
तक्तेभ्यः
taktebhyaḥ |
Ablative |
तक्तात्
taktāt |
तक्ताभ्याम्
taktābhyām |
तक्तेभ्यः
taktebhyaḥ |
Genitive |
तक्तस्य
taktasya |
तक्तयोः
taktayoḥ |
तक्तानाम्
taktānām |
Locative |
तक्ते
takte |
तक्तयोः
taktayoḥ |
तक्तेषु
takteṣu |