Singular | Dual | Plural | |
Nominativo |
तक्तः
taktaḥ |
तक्तौ
taktau |
तक्ताः
taktāḥ |
Vocativo |
तक्त
takta |
तक्तौ
taktau |
तक्ताः
taktāḥ |
Acusativo |
तक्तम्
taktam |
तक्तौ
taktau |
तक्तान्
taktān |
Instrumental |
तक्तेन
taktena |
तक्ताभ्याम्
taktābhyām |
तक्तैः
taktaiḥ |
Dativo |
तक्ताय
taktāya |
तक्ताभ्याम्
taktābhyām |
तक्तेभ्यः
taktebhyaḥ |
Ablativo |
तक्तात्
taktāt |
तक्ताभ्याम्
taktābhyām |
तक्तेभ्यः
taktebhyaḥ |
Genitivo |
तक्तस्य
taktasya |
तक्तयोः
taktayoḥ |
तक्तानाम्
taktānām |
Locativo |
तक्ते
takte |
तक्तयोः
taktayoḥ |
तक्तेषु
takteṣu |