Sanskrit tools

Sanskrit declension


Declension of तक्ता taktā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative तक्ता taktā
तक्ते takte
तक्ताः taktāḥ
Vocative तक्ते takte
तक्ते takte
तक्ताः taktāḥ
Accusative तक्ताम् taktām
तक्ते takte
तक्ताः taktāḥ
Instrumental तक्तया taktayā
तक्ताभ्याम् taktābhyām
तक्ताभिः taktābhiḥ
Dative तक्तायै taktāyai
तक्ताभ्याम् taktābhyām
तक्ताभ्यः taktābhyaḥ
Ablative तक्तायाः taktāyāḥ
तक्ताभ्याम् taktābhyām
तक्ताभ्यः taktābhyaḥ
Genitive तक्तायाः taktāyāḥ
तक्तयोः taktayoḥ
तक्तानाम् taktānām
Locative तक्तायाम् taktāyām
तक्तयोः taktayoḥ
तक्तासु taktāsu