Singular | Dual | Plural | |
Nominative |
तक्ता
taktā |
तक्ते
takte |
तक्ताः
taktāḥ |
Vocative |
तक्ते
takte |
तक्ते
takte |
तक्ताः
taktāḥ |
Accusative |
तक्ताम्
taktām |
तक्ते
takte |
तक्ताः
taktāḥ |
Instrumental |
तक्तया
taktayā |
तक्ताभ्याम्
taktābhyām |
तक्ताभिः
taktābhiḥ |
Dative |
तक्तायै
taktāyai |
तक्ताभ्याम्
taktābhyām |
तक्ताभ्यः
taktābhyaḥ |
Ablative |
तक्तायाः
taktāyāḥ |
तक्ताभ्याम्
taktābhyām |
तक्ताभ्यः
taktābhyaḥ |
Genitive |
तक्तायाः
taktāyāḥ |
तक्तयोः
taktayoḥ |
तक्तानाम्
taktānām |
Locative |
तक्तायाम्
taktāyām |
तक्तयोः
taktayoḥ |
तक्तासु
taktāsu |