Singular | Dual | Plural | |
Nominativo |
तक्ता
taktā |
तक्ते
takte |
तक्ताः
taktāḥ |
Vocativo |
तक्ते
takte |
तक्ते
takte |
तक्ताः
taktāḥ |
Acusativo |
तक्ताम्
taktām |
तक्ते
takte |
तक्ताः
taktāḥ |
Instrumental |
तक्तया
taktayā |
तक्ताभ्याम्
taktābhyām |
तक्ताभिः
taktābhiḥ |
Dativo |
तक्तायै
taktāyai |
तक्ताभ्याम्
taktābhyām |
तक्ताभ्यः
taktābhyaḥ |
Ablativo |
तक्तायाः
taktāyāḥ |
तक्ताभ्याम्
taktābhyām |
तक्ताभ्यः
taktābhyaḥ |
Genitivo |
तक्तायाः
taktāyāḥ |
तक्तयोः
taktayoḥ |
तक्तानाम्
taktānām |
Locativo |
तक्तायाम्
taktāyām |
तक्तयोः
taktayoḥ |
तक्तासु
taktāsu |