Singular | Dual | Plural | |
Nominative |
तक्ववीः
takvavīḥ |
तक्वव्यौ
takvavyau |
तक्वव्यः
takvavyaḥ |
Vocative |
तक्ववीः
takvavīḥ |
तक्वव्यौ
takvavyau |
तक्वव्यः
takvavyaḥ |
Accusative |
तक्वव्यम्
takvavyam |
तक्वव्यौ
takvavyau |
तक्वव्यः
takvavyaḥ |
Instrumental |
तक्वव्या
takvavyā |
तक्ववीभ्याम्
takvavībhyām |
तक्ववीभिः
takvavībhiḥ |
Dative |
तक्वव्ये
takvavye |
तक्ववीभ्याम्
takvavībhyām |
तक्ववीभ्यः
takvavībhyaḥ |
Ablative |
तक्वव्यः
takvavyaḥ |
तक्ववीभ्याम्
takvavībhyām |
तक्ववीभ्यः
takvavībhyaḥ |
Genitive |
तक्वव्यः
takvavyaḥ |
तक्वव्योः
takvavyoḥ |
तक्वव्याम्
takvavyām |
Locative |
तक्वव्यि
takvavyi |
तक्वव्योः
takvavyoḥ |
तक्ववीषु
takvavīṣu |