Singular | Dual | Plural | |
Nominativo |
तक्ववीः
takvavīḥ |
तक्वव्यौ
takvavyau |
तक्वव्यः
takvavyaḥ |
Vocativo |
तक्ववीः
takvavīḥ |
तक्वव्यौ
takvavyau |
तक्वव्यः
takvavyaḥ |
Acusativo |
तक्वव्यम्
takvavyam |
तक्वव्यौ
takvavyau |
तक्वव्यः
takvavyaḥ |
Instrumental |
तक्वव्या
takvavyā |
तक्ववीभ्याम्
takvavībhyām |
तक्ववीभिः
takvavībhiḥ |
Dativo |
तक्वव्ये
takvavye |
तक्ववीभ्याम्
takvavībhyām |
तक्ववीभ्यः
takvavībhyaḥ |
Ablativo |
तक्वव्यः
takvavyaḥ |
तक्ववीभ्याम्
takvavībhyām |
तक्ववीभ्यः
takvavībhyaḥ |
Genitivo |
तक्वव्यः
takvavyaḥ |
तक्वव्योः
takvavyoḥ |
तक्वव्याम्
takvavyām |
Locativo |
तक्वव्यि
takvavyi |
तक्वव्योः
takvavyoḥ |
तक्ववीषु
takvavīṣu |