Singular | Dual | Plural | |
Nominative |
तक्म
takma |
तक्मनी
takmanī |
तक्मानि
takmāni |
Vocative |
तक्म
takma तक्मन् takman |
तक्मनी
takmanī |
तक्मानि
takmāni |
Accusative |
तक्म
takma |
तक्मनी
takmanī |
तक्मानि
takmāni |
Instrumental |
तक्मना
takmanā |
तक्मभ्याम्
takmabhyām |
तक्मभिः
takmabhiḥ |
Dative |
तक्मने
takmane |
तक्मभ्याम्
takmabhyām |
तक्मभ्यः
takmabhyaḥ |
Ablative |
तक्मनः
takmanaḥ |
तक्मभ्याम्
takmabhyām |
तक्मभ्यः
takmabhyaḥ |
Genitive |
तक्मनः
takmanaḥ |
तक्मनोः
takmanoḥ |
तक्मनाम्
takmanām |
Locative |
तक्मनि
takmani |
तक्मनोः
takmanoḥ |
तक्मसु
takmasu |