Singular | Dual | Plural | |
Nominativo |
तक्म
takma |
तक्मनी
takmanī |
तक्मानि
takmāni |
Vocativo |
तक्म
takma तक्मन् takman |
तक्मनी
takmanī |
तक्मानि
takmāni |
Acusativo |
तक्म
takma |
तक्मनी
takmanī |
तक्मानि
takmāni |
Instrumental |
तक्मना
takmanā |
तक्मभ्याम्
takmabhyām |
तक्मभिः
takmabhiḥ |
Dativo |
तक्मने
takmane |
तक्मभ्याम्
takmabhyām |
तक्मभ्यः
takmabhyaḥ |
Ablativo |
तक्मनः
takmanaḥ |
तक्मभ्याम्
takmabhyām |
तक्मभ्यः
takmabhyaḥ |
Genitivo |
तक्मनः
takmanaḥ |
तक्मनोः
takmanoḥ |
तक्मनाम्
takmanām |
Locativo |
तक्मनि
takmani |
तक्मनोः
takmanoḥ |
तक्मसु
takmasu |