Sanskrit tools

Sanskrit declension


Declension of तक्मनाशन takmanāśana, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative तक्मनाशनः takmanāśanaḥ
तक्मनाशनौ takmanāśanau
तक्मनाशनाः takmanāśanāḥ
Vocative तक्मनाशन takmanāśana
तक्मनाशनौ takmanāśanau
तक्मनाशनाः takmanāśanāḥ
Accusative तक्मनाशनम् takmanāśanam
तक्मनाशनौ takmanāśanau
तक्मनाशनान् takmanāśanān
Instrumental तक्मनाशनेन takmanāśanena
तक्मनाशनाभ्याम् takmanāśanābhyām
तक्मनाशनैः takmanāśanaiḥ
Dative तक्मनाशनाय takmanāśanāya
तक्मनाशनाभ्याम् takmanāśanābhyām
तक्मनाशनेभ्यः takmanāśanebhyaḥ
Ablative तक्मनाशनात् takmanāśanāt
तक्मनाशनाभ्याम् takmanāśanābhyām
तक्मनाशनेभ्यः takmanāśanebhyaḥ
Genitive तक्मनाशनस्य takmanāśanasya
तक्मनाशनयोः takmanāśanayoḥ
तक्मनाशनानाम् takmanāśanānām
Locative तक्मनाशने takmanāśane
तक्मनाशनयोः takmanāśanayoḥ
तक्मनाशनेषु takmanāśaneṣu