| Singular | Dual | Plural |
Nominativo |
तक्मनाशनः
takmanāśanaḥ
|
तक्मनाशनौ
takmanāśanau
|
तक्मनाशनाः
takmanāśanāḥ
|
Vocativo |
तक्मनाशन
takmanāśana
|
तक्मनाशनौ
takmanāśanau
|
तक्मनाशनाः
takmanāśanāḥ
|
Acusativo |
तक्मनाशनम्
takmanāśanam
|
तक्मनाशनौ
takmanāśanau
|
तक्मनाशनान्
takmanāśanān
|
Instrumental |
तक्मनाशनेन
takmanāśanena
|
तक्मनाशनाभ्याम्
takmanāśanābhyām
|
तक्मनाशनैः
takmanāśanaiḥ
|
Dativo |
तक्मनाशनाय
takmanāśanāya
|
तक्मनाशनाभ्याम्
takmanāśanābhyām
|
तक्मनाशनेभ्यः
takmanāśanebhyaḥ
|
Ablativo |
तक्मनाशनात्
takmanāśanāt
|
तक्मनाशनाभ्याम्
takmanāśanābhyām
|
तक्मनाशनेभ्यः
takmanāśanebhyaḥ
|
Genitivo |
तक्मनाशनस्य
takmanāśanasya
|
तक्मनाशनयोः
takmanāśanayoḥ
|
तक्मनाशनानाम्
takmanāśanānām
|
Locativo |
तक्मनाशने
takmanāśane
|
तक्मनाशनयोः
takmanāśanayoḥ
|
तक्मनाशनेषु
takmanāśaneṣu
|