| Singular | Dual | Plural |
Nominative |
तक्रसारम्
takrasāram
|
तक्रसारे
takrasāre
|
तक्रसाराणि
takrasārāṇi
|
Vocative |
तक्रसार
takrasāra
|
तक्रसारे
takrasāre
|
तक्रसाराणि
takrasārāṇi
|
Accusative |
तक्रसारम्
takrasāram
|
तक्रसारे
takrasāre
|
तक्रसाराणि
takrasārāṇi
|
Instrumental |
तक्रसारेण
takrasāreṇa
|
तक्रसाराभ्याम्
takrasārābhyām
|
तक्रसारैः
takrasāraiḥ
|
Dative |
तक्रसाराय
takrasārāya
|
तक्रसाराभ्याम्
takrasārābhyām
|
तक्रसारेभ्यः
takrasārebhyaḥ
|
Ablative |
तक्रसारात्
takrasārāt
|
तक्रसाराभ्याम्
takrasārābhyām
|
तक्रसारेभ्यः
takrasārebhyaḥ
|
Genitive |
तक्रसारस्य
takrasārasya
|
तक्रसारयोः
takrasārayoḥ
|
तक्रसाराणाम्
takrasārāṇām
|
Locative |
तक्रसारे
takrasāre
|
तक्रसारयोः
takrasārayoḥ
|
तक्रसारेषु
takrasāreṣu
|