| Singular | Dual | Plural |
Nominativo |
तक्रसारम्
takrasāram
|
तक्रसारे
takrasāre
|
तक्रसाराणि
takrasārāṇi
|
Vocativo |
तक्रसार
takrasāra
|
तक्रसारे
takrasāre
|
तक्रसाराणि
takrasārāṇi
|
Acusativo |
तक्रसारम्
takrasāram
|
तक्रसारे
takrasāre
|
तक्रसाराणि
takrasārāṇi
|
Instrumental |
तक्रसारेण
takrasāreṇa
|
तक्रसाराभ्याम्
takrasārābhyām
|
तक्रसारैः
takrasāraiḥ
|
Dativo |
तक्रसाराय
takrasārāya
|
तक्रसाराभ्याम्
takrasārābhyām
|
तक्रसारेभ्यः
takrasārebhyaḥ
|
Ablativo |
तक्रसारात्
takrasārāt
|
तक्रसाराभ्याम्
takrasārābhyām
|
तक्रसारेभ्यः
takrasārebhyaḥ
|
Genitivo |
तक्रसारस्य
takrasārasya
|
तक्रसारयोः
takrasārayoḥ
|
तक्रसाराणाम्
takrasārāṇām
|
Locativo |
तक्रसारे
takrasāre
|
तक्रसारयोः
takrasārayoḥ
|
तक्रसारेषु
takrasāreṣu
|