| Singular | Dual | Plural |
Nominative |
तक्षरथकारः
takṣarathakāraḥ
|
तक्षरथकारौ
takṣarathakārau
|
तक्षरथकाराः
takṣarathakārāḥ
|
Vocative |
तक्षरथकार
takṣarathakāra
|
तक्षरथकारौ
takṣarathakārau
|
तक्षरथकाराः
takṣarathakārāḥ
|
Accusative |
तक्षरथकारम्
takṣarathakāram
|
तक्षरथकारौ
takṣarathakārau
|
तक्षरथकारान्
takṣarathakārān
|
Instrumental |
तक्षरथकारेण
takṣarathakāreṇa
|
तक्षरथकाराभ्याम्
takṣarathakārābhyām
|
तक्षरथकारैः
takṣarathakāraiḥ
|
Dative |
तक्षरथकाराय
takṣarathakārāya
|
तक्षरथकाराभ्याम्
takṣarathakārābhyām
|
तक्षरथकारेभ्यः
takṣarathakārebhyaḥ
|
Ablative |
तक्षरथकारात्
takṣarathakārāt
|
तक्षरथकाराभ्याम्
takṣarathakārābhyām
|
तक्षरथकारेभ्यः
takṣarathakārebhyaḥ
|
Genitive |
तक्षरथकारस्य
takṣarathakārasya
|
तक्षरथकारयोः
takṣarathakārayoḥ
|
तक्षरथकाराणाम्
takṣarathakārāṇām
|
Locative |
तक्षरथकारे
takṣarathakāre
|
तक्षरथकारयोः
takṣarathakārayoḥ
|
तक्षरथकारेषु
takṣarathakāreṣu
|