Sanskrit tools

Sanskrit declension


Declension of तक्षरथकार takṣarathakāra, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative तक्षरथकारः takṣarathakāraḥ
तक्षरथकारौ takṣarathakārau
तक्षरथकाराः takṣarathakārāḥ
Vocative तक्षरथकार takṣarathakāra
तक्षरथकारौ takṣarathakārau
तक्षरथकाराः takṣarathakārāḥ
Accusative तक्षरथकारम् takṣarathakāram
तक्षरथकारौ takṣarathakārau
तक्षरथकारान् takṣarathakārān
Instrumental तक्षरथकारेण takṣarathakāreṇa
तक्षरथकाराभ्याम् takṣarathakārābhyām
तक्षरथकारैः takṣarathakāraiḥ
Dative तक्षरथकाराय takṣarathakārāya
तक्षरथकाराभ्याम् takṣarathakārābhyām
तक्षरथकारेभ्यः takṣarathakārebhyaḥ
Ablative तक्षरथकारात् takṣarathakārāt
तक्षरथकाराभ्याम् takṣarathakārābhyām
तक्षरथकारेभ्यः takṣarathakārebhyaḥ
Genitive तक्षरथकारस्य takṣarathakārasya
तक्षरथकारयोः takṣarathakārayoḥ
तक्षरथकाराणाम् takṣarathakārāṇām
Locative तक्षरथकारे takṣarathakāre
तक्षरथकारयोः takṣarathakārayoḥ
तक्षरथकारेषु takṣarathakāreṣu