| Singular | Dual | Plural |
Nominativo |
तक्षरथकारः
takṣarathakāraḥ
|
तक्षरथकारौ
takṣarathakārau
|
तक्षरथकाराः
takṣarathakārāḥ
|
Vocativo |
तक्षरथकार
takṣarathakāra
|
तक्षरथकारौ
takṣarathakārau
|
तक्षरथकाराः
takṣarathakārāḥ
|
Acusativo |
तक्षरथकारम्
takṣarathakāram
|
तक्षरथकारौ
takṣarathakārau
|
तक्षरथकारान्
takṣarathakārān
|
Instrumental |
तक्षरथकारेण
takṣarathakāreṇa
|
तक्षरथकाराभ्याम्
takṣarathakārābhyām
|
तक्षरथकारैः
takṣarathakāraiḥ
|
Dativo |
तक्षरथकाराय
takṣarathakārāya
|
तक्षरथकाराभ्याम्
takṣarathakārābhyām
|
तक्षरथकारेभ्यः
takṣarathakārebhyaḥ
|
Ablativo |
तक्षरथकारात्
takṣarathakārāt
|
तक्षरथकाराभ्याम्
takṣarathakārābhyām
|
तक्षरथकारेभ्यः
takṣarathakārebhyaḥ
|
Genitivo |
तक्षरथकारस्य
takṣarathakārasya
|
तक्षरथकारयोः
takṣarathakārayoḥ
|
तक्षरथकाराणाम्
takṣarathakārāṇām
|
Locativo |
तक्षरथकारे
takṣarathakāre
|
तक्षरथकारयोः
takṣarathakārayoḥ
|
तक्षरथकारेषु
takṣarathakāreṣu
|