Sanskrit tools

Sanskrit declension


Declension of तक्षवत् takṣavat, n.

Reference(s): Müller p. 84, §187 - .
To learn more, see Nouns ending with "at" in our online grammar.
SingularDualPlural
Nominative तक्षवत् takṣavat
तक्षवती takṣavatī
तक्षवन्ति takṣavanti
Vocative तक्षवत् takṣavat
तक्षवती takṣavatī
तक्षवन्ति takṣavanti
Accusative तक्षवत् takṣavat
तक्षवती takṣavatī
तक्षवन्ति takṣavanti
Instrumental तक्षवता takṣavatā
तक्षवद्भ्याम् takṣavadbhyām
तक्षवद्भिः takṣavadbhiḥ
Dative तक्षवते takṣavate
तक्षवद्भ्याम् takṣavadbhyām
तक्षवद्भ्यः takṣavadbhyaḥ
Ablative तक्षवतः takṣavataḥ
तक्षवद्भ्याम् takṣavadbhyām
तक्षवद्भ्यः takṣavadbhyaḥ
Genitive तक्षवतः takṣavataḥ
तक्षवतोः takṣavatoḥ
तक्षवताम् takṣavatām
Locative तक्षवति takṣavati
तक्षवतोः takṣavatoḥ
तक्षवत्सु takṣavatsu