Singular | Dual | Plural | |
Nominativo |
तक्षवत्
takṣavat |
तक्षवती
takṣavatī |
तक्षवन्ति
takṣavanti |
Vocativo |
तक्षवत्
takṣavat |
तक्षवती
takṣavatī |
तक्षवन्ति
takṣavanti |
Acusativo |
तक्षवत्
takṣavat |
तक्षवती
takṣavatī |
तक्षवन्ति
takṣavanti |
Instrumental |
तक्षवता
takṣavatā |
तक्षवद्भ्याम्
takṣavadbhyām |
तक्षवद्भिः
takṣavadbhiḥ |
Dativo |
तक्षवते
takṣavate |
तक्षवद्भ्याम्
takṣavadbhyām |
तक्षवद्भ्यः
takṣavadbhyaḥ |
Ablativo |
तक्षवतः
takṣavataḥ |
तक्षवद्भ्याम्
takṣavadbhyām |
तक्षवद्भ्यः
takṣavadbhyaḥ |
Genitivo |
तक्षवतः
takṣavataḥ |
तक्षवतोः
takṣavatoḥ |
तक्षवताम्
takṣavatām |
Locativo |
तक्षवति
takṣavati |
तक्षवतोः
takṣavatoḥ |
तक्षवत्सु
takṣavatsu |