Sanskrit tools

Sanskrit declension


Declension of तक्षशिल takṣaśila, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative तक्षशिलः takṣaśilaḥ
तक्षशिलौ takṣaśilau
तक्षशिलाः takṣaśilāḥ
Vocative तक्षशिल takṣaśila
तक्षशिलौ takṣaśilau
तक्षशिलाः takṣaśilāḥ
Accusative तक्षशिलम् takṣaśilam
तक्षशिलौ takṣaśilau
तक्षशिलान् takṣaśilān
Instrumental तक्षशिलेन takṣaśilena
तक्षशिलाभ्याम् takṣaśilābhyām
तक्षशिलैः takṣaśilaiḥ
Dative तक्षशिलाय takṣaśilāya
तक्षशिलाभ्याम् takṣaśilābhyām
तक्षशिलेभ्यः takṣaśilebhyaḥ
Ablative तक्षशिलात् takṣaśilāt
तक्षशिलाभ्याम् takṣaśilābhyām
तक्षशिलेभ्यः takṣaśilebhyaḥ
Genitive तक्षशिलस्य takṣaśilasya
तक्षशिलयोः takṣaśilayoḥ
तक्षशिलानाम् takṣaśilānām
Locative तक्षशिले takṣaśile
तक्षशिलयोः takṣaśilayoḥ
तक्षशिलेषु takṣaśileṣu