| Singular | Dual | Plural |
Nominativo |
तक्षशिलः
takṣaśilaḥ
|
तक्षशिलौ
takṣaśilau
|
तक्षशिलाः
takṣaśilāḥ
|
Vocativo |
तक्षशिल
takṣaśila
|
तक्षशिलौ
takṣaśilau
|
तक्षशिलाः
takṣaśilāḥ
|
Acusativo |
तक्षशिलम्
takṣaśilam
|
तक्षशिलौ
takṣaśilau
|
तक्षशिलान्
takṣaśilān
|
Instrumental |
तक्षशिलेन
takṣaśilena
|
तक्षशिलाभ्याम्
takṣaśilābhyām
|
तक्षशिलैः
takṣaśilaiḥ
|
Dativo |
तक्षशिलाय
takṣaśilāya
|
तक्षशिलाभ्याम्
takṣaśilābhyām
|
तक्षशिलेभ्यः
takṣaśilebhyaḥ
|
Ablativo |
तक्षशिलात्
takṣaśilāt
|
तक्षशिलाभ्याम्
takṣaśilābhyām
|
तक्षशिलेभ्यः
takṣaśilebhyaḥ
|
Genitivo |
तक्षशिलस्य
takṣaśilasya
|
तक्षशिलयोः
takṣaśilayoḥ
|
तक्षशिलानाम्
takṣaśilānām
|
Locativo |
तक्षशिले
takṣaśile
|
तक्षशिलयोः
takṣaśilayoḥ
|
तक्षशिलेषु
takṣaśileṣu
|