| Singular | Dual | Plural |
Nominative |
तक्षशिलावती
takṣaśilāvatī
|
तक्षशिलावत्यौ
takṣaśilāvatyau
|
तक्षशिलावत्यः
takṣaśilāvatyaḥ
|
Vocative |
तक्षशिलावति
takṣaśilāvati
|
तक्षशिलावत्यौ
takṣaśilāvatyau
|
तक्षशिलावत्यः
takṣaśilāvatyaḥ
|
Accusative |
तक्षशिलावतीम्
takṣaśilāvatīm
|
तक्षशिलावत्यौ
takṣaśilāvatyau
|
तक्षशिलावतीः
takṣaśilāvatīḥ
|
Instrumental |
तक्षशिलावत्या
takṣaśilāvatyā
|
तक्षशिलावतीभ्याम्
takṣaśilāvatībhyām
|
तक्षशिलावतीभिः
takṣaśilāvatībhiḥ
|
Dative |
तक्षशिलावत्यै
takṣaśilāvatyai
|
तक्षशिलावतीभ्याम्
takṣaśilāvatībhyām
|
तक्षशिलावतीभ्यः
takṣaśilāvatībhyaḥ
|
Ablative |
तक्षशिलावत्याः
takṣaśilāvatyāḥ
|
तक्षशिलावतीभ्याम्
takṣaśilāvatībhyām
|
तक्षशिलावतीभ्यः
takṣaśilāvatībhyaḥ
|
Genitive |
तक्षशिलावत्याः
takṣaśilāvatyāḥ
|
तक्षशिलावत्योः
takṣaśilāvatyoḥ
|
तक्षशिलावतीनाम्
takṣaśilāvatīnām
|
Locative |
तक्षशिलावत्याम्
takṣaśilāvatyām
|
तक्षशिलावत्योः
takṣaśilāvatyoḥ
|
तक्षशिलावतीषु
takṣaśilāvatīṣu
|