Sanskrit tools

Sanskrit declension


Declension of तक्षशिलावती takṣaśilāvatī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative तक्षशिलावती takṣaśilāvatī
तक्षशिलावत्यौ takṣaśilāvatyau
तक्षशिलावत्यः takṣaśilāvatyaḥ
Vocative तक्षशिलावति takṣaśilāvati
तक्षशिलावत्यौ takṣaśilāvatyau
तक्षशिलावत्यः takṣaśilāvatyaḥ
Accusative तक्षशिलावतीम् takṣaśilāvatīm
तक्षशिलावत्यौ takṣaśilāvatyau
तक्षशिलावतीः takṣaśilāvatīḥ
Instrumental तक्षशिलावत्या takṣaśilāvatyā
तक्षशिलावतीभ्याम् takṣaśilāvatībhyām
तक्षशिलावतीभिः takṣaśilāvatībhiḥ
Dative तक्षशिलावत्यै takṣaśilāvatyai
तक्षशिलावतीभ्याम् takṣaśilāvatībhyām
तक्षशिलावतीभ्यः takṣaśilāvatībhyaḥ
Ablative तक्षशिलावत्याः takṣaśilāvatyāḥ
तक्षशिलावतीभ्याम् takṣaśilāvatībhyām
तक्षशिलावतीभ्यः takṣaśilāvatībhyaḥ
Genitive तक्षशिलावत्याः takṣaśilāvatyāḥ
तक्षशिलावत्योः takṣaśilāvatyoḥ
तक्षशिलावतीनाम् takṣaśilāvatīnām
Locative तक्षशिलावत्याम् takṣaśilāvatyām
तक्षशिलावत्योः takṣaśilāvatyoḥ
तक्षशिलावतीषु takṣaśilāvatīṣu