| Singular | Dual | Plural |
Nominative |
तक्षकीया
takṣakīyā
|
तक्षकीये
takṣakīye
|
तक्षकीयाः
takṣakīyāḥ
|
Vocative |
तक्षकीये
takṣakīye
|
तक्षकीये
takṣakīye
|
तक्षकीयाः
takṣakīyāḥ
|
Accusative |
तक्षकीयाम्
takṣakīyām
|
तक्षकीये
takṣakīye
|
तक्षकीयाः
takṣakīyāḥ
|
Instrumental |
तक्षकीयया
takṣakīyayā
|
तक्षकीयाभ्याम्
takṣakīyābhyām
|
तक्षकीयाभिः
takṣakīyābhiḥ
|
Dative |
तक्षकीयायै
takṣakīyāyai
|
तक्षकीयाभ्याम्
takṣakīyābhyām
|
तक्षकीयाभ्यः
takṣakīyābhyaḥ
|
Ablative |
तक्षकीयायाः
takṣakīyāyāḥ
|
तक्षकीयाभ्याम्
takṣakīyābhyām
|
तक्षकीयाभ्यः
takṣakīyābhyaḥ
|
Genitive |
तक्षकीयायाः
takṣakīyāyāḥ
|
तक्षकीययोः
takṣakīyayoḥ
|
तक्षकीयाणाम्
takṣakīyāṇām
|
Locative |
तक्षकीयायाम्
takṣakīyāyām
|
तक्षकीययोः
takṣakīyayoḥ
|
तक्षकीयासु
takṣakīyāsu
|