Sanskrit tools

Sanskrit declension


Declension of तक्षकीया takṣakīyā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative तक्षकीया takṣakīyā
तक्षकीये takṣakīye
तक्षकीयाः takṣakīyāḥ
Vocative तक्षकीये takṣakīye
तक्षकीये takṣakīye
तक्षकीयाः takṣakīyāḥ
Accusative तक्षकीयाम् takṣakīyām
तक्षकीये takṣakīye
तक्षकीयाः takṣakīyāḥ
Instrumental तक्षकीयया takṣakīyayā
तक्षकीयाभ्याम् takṣakīyābhyām
तक्षकीयाभिः takṣakīyābhiḥ
Dative तक्षकीयायै takṣakīyāyai
तक्षकीयाभ्याम् takṣakīyābhyām
तक्षकीयाभ्यः takṣakīyābhyaḥ
Ablative तक्षकीयायाः takṣakīyāyāḥ
तक्षकीयाभ्याम् takṣakīyābhyām
तक्षकीयाभ्यः takṣakīyābhyaḥ
Genitive तक्षकीयायाः takṣakīyāyāḥ
तक्षकीययोः takṣakīyayoḥ
तक्षकीयाणाम् takṣakīyāṇām
Locative तक्षकीयायाम् takṣakīyāyām
तक्षकीययोः takṣakīyayoḥ
तक्षकीयासु takṣakīyāsu