| Singular | Dual | Plural |
Nominativo |
तक्षकीया
takṣakīyā
|
तक्षकीये
takṣakīye
|
तक्षकीयाः
takṣakīyāḥ
|
Vocativo |
तक्षकीये
takṣakīye
|
तक्षकीये
takṣakīye
|
तक्षकीयाः
takṣakīyāḥ
|
Acusativo |
तक्षकीयाम्
takṣakīyām
|
तक्षकीये
takṣakīye
|
तक्षकीयाः
takṣakīyāḥ
|
Instrumental |
तक्षकीयया
takṣakīyayā
|
तक्षकीयाभ्याम्
takṣakīyābhyām
|
तक्षकीयाभिः
takṣakīyābhiḥ
|
Dativo |
तक्षकीयायै
takṣakīyāyai
|
तक्षकीयाभ्याम्
takṣakīyābhyām
|
तक्षकीयाभ्यः
takṣakīyābhyaḥ
|
Ablativo |
तक्षकीयायाः
takṣakīyāyāḥ
|
तक्षकीयाभ्याम्
takṣakīyābhyām
|
तक्षकीयाभ्यः
takṣakīyābhyaḥ
|
Genitivo |
तक्षकीयायाः
takṣakīyāyāḥ
|
तक्षकीययोः
takṣakīyayoḥ
|
तक्षकीयाणाम्
takṣakīyāṇām
|
Locativo |
तक्षकीयायाम्
takṣakīyāyām
|
तक्षकीययोः
takṣakīyayoḥ
|
तक्षकीयासु
takṣakīyāsu
|