Sanskrit tools

Sanskrit declension


Declension of तक्ष्णी takṣṇī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative तक्ष्णी takṣṇī
तक्ष्ण्यौ takṣṇyau
तक्ष्ण्यः takṣṇyaḥ
Vocative तक्ष्णि takṣṇi
तक्ष्ण्यौ takṣṇyau
तक्ष्ण्यः takṣṇyaḥ
Accusative तक्ष्णीम् takṣṇīm
तक्ष्ण्यौ takṣṇyau
तक्ष्णीः takṣṇīḥ
Instrumental तक्ष्ण्या takṣṇyā
तक्ष्णीभ्याम् takṣṇībhyām
तक्ष्णीभिः takṣṇībhiḥ
Dative तक्ष्ण्यै takṣṇyai
तक्ष्णीभ्याम् takṣṇībhyām
तक्ष्णीभ्यः takṣṇībhyaḥ
Ablative तक्ष्ण्याः takṣṇyāḥ
तक्ष्णीभ्याम् takṣṇībhyām
तक्ष्णीभ्यः takṣṇībhyaḥ
Genitive तक्ष्ण्याः takṣṇyāḥ
तक्ष्ण्योः takṣṇyoḥ
तक्ष्णीनाम् takṣṇīnām
Locative तक्ष्ण्याम् takṣṇyām
तक्ष्ण्योः takṣṇyoḥ
तक्ष्णीषु takṣṇīṣu