Sanskrit tools

Sanskrit declension


Declension of तगरपादिक tagarapādika, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative तगरपादिकम् tagarapādikam
तगरपादिके tagarapādike
तगरपादिकानि tagarapādikāni
Vocative तगरपादिक tagarapādika
तगरपादिके tagarapādike
तगरपादिकानि tagarapādikāni
Accusative तगरपादिकम् tagarapādikam
तगरपादिके tagarapādike
तगरपादिकानि tagarapādikāni
Instrumental तगरपादिकेन tagarapādikena
तगरपादिकाभ्याम् tagarapādikābhyām
तगरपादिकैः tagarapādikaiḥ
Dative तगरपादिकाय tagarapādikāya
तगरपादिकाभ्याम् tagarapādikābhyām
तगरपादिकेभ्यः tagarapādikebhyaḥ
Ablative तगरपादिकात् tagarapādikāt
तगरपादिकाभ्याम् tagarapādikābhyām
तगरपादिकेभ्यः tagarapādikebhyaḥ
Genitive तगरपादिकस्य tagarapādikasya
तगरपादिकयोः tagarapādikayoḥ
तगरपादिकानाम् tagarapādikānām
Locative तगरपादिके tagarapādike
तगरपादिकयोः tagarapādikayoḥ
तगरपादिकेषु tagarapādikeṣu