| Singular | Dual | Plural |
Nominativo |
तगरपादिकम्
tagarapādikam
|
तगरपादिके
tagarapādike
|
तगरपादिकानि
tagarapādikāni
|
Vocativo |
तगरपादिक
tagarapādika
|
तगरपादिके
tagarapādike
|
तगरपादिकानि
tagarapādikāni
|
Acusativo |
तगरपादिकम्
tagarapādikam
|
तगरपादिके
tagarapādike
|
तगरपादिकानि
tagarapādikāni
|
Instrumental |
तगरपादिकेन
tagarapādikena
|
तगरपादिकाभ्याम्
tagarapādikābhyām
|
तगरपादिकैः
tagarapādikaiḥ
|
Dativo |
तगरपादिकाय
tagarapādikāya
|
तगरपादिकाभ्याम्
tagarapādikābhyām
|
तगरपादिकेभ्यः
tagarapādikebhyaḥ
|
Ablativo |
तगरपादिकात्
tagarapādikāt
|
तगरपादिकाभ्याम्
tagarapādikābhyām
|
तगरपादिकेभ्यः
tagarapādikebhyaḥ
|
Genitivo |
तगरपादिकस्य
tagarapādikasya
|
तगरपादिकयोः
tagarapādikayoḥ
|
तगरपादिकानाम्
tagarapādikānām
|
Locativo |
तगरपादिके
tagarapādike
|
तगरपादिकयोः
tagarapādikayoḥ
|
तगरपादिकेषु
tagarapādikeṣu
|