| Singular | Dual | Plural |
Nominative |
तगरपादिका
tagarapādikā
|
तगरपादिके
tagarapādike
|
तगरपादिकाः
tagarapādikāḥ
|
Vocative |
तगरपादिके
tagarapādike
|
तगरपादिके
tagarapādike
|
तगरपादिकाः
tagarapādikāḥ
|
Accusative |
तगरपादिकाम्
tagarapādikām
|
तगरपादिके
tagarapādike
|
तगरपादिकाः
tagarapādikāḥ
|
Instrumental |
तगरपादिकया
tagarapādikayā
|
तगरपादिकाभ्याम्
tagarapādikābhyām
|
तगरपादिकाभिः
tagarapādikābhiḥ
|
Dative |
तगरपादिकायै
tagarapādikāyai
|
तगरपादिकाभ्याम्
tagarapādikābhyām
|
तगरपादिकाभ्यः
tagarapādikābhyaḥ
|
Ablative |
तगरपादिकायाः
tagarapādikāyāḥ
|
तगरपादिकाभ्याम्
tagarapādikābhyām
|
तगरपादिकाभ्यः
tagarapādikābhyaḥ
|
Genitive |
तगरपादिकायाः
tagarapādikāyāḥ
|
तगरपादिकयोः
tagarapādikayoḥ
|
तगरपादिकानाम्
tagarapādikānām
|
Locative |
तगरपादिकायाम्
tagarapādikāyām
|
तगरपादिकयोः
tagarapādikayoḥ
|
तगरपादिकासु
tagarapādikāsu
|