Sanskrit tools

Sanskrit declension


Declension of तगरपादिका tagarapādikā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative तगरपादिका tagarapādikā
तगरपादिके tagarapādike
तगरपादिकाः tagarapādikāḥ
Vocative तगरपादिके tagarapādike
तगरपादिके tagarapādike
तगरपादिकाः tagarapādikāḥ
Accusative तगरपादिकाम् tagarapādikām
तगरपादिके tagarapādike
तगरपादिकाः tagarapādikāḥ
Instrumental तगरपादिकया tagarapādikayā
तगरपादिकाभ्याम् tagarapādikābhyām
तगरपादिकाभिः tagarapādikābhiḥ
Dative तगरपादिकायै tagarapādikāyai
तगरपादिकाभ्याम् tagarapādikābhyām
तगरपादिकाभ्यः tagarapādikābhyaḥ
Ablative तगरपादिकायाः tagarapādikāyāḥ
तगरपादिकाभ्याम् tagarapādikābhyām
तगरपादिकाभ्यः tagarapādikābhyaḥ
Genitive तगरपादिकायाः tagarapādikāyāḥ
तगरपादिकयोः tagarapādikayoḥ
तगरपादिकानाम् tagarapādikānām
Locative तगरपादिकायाम् tagarapādikāyām
तगरपादिकयोः tagarapādikayoḥ
तगरपादिकासु tagarapādikāsu