| Singular | Dual | Plural |
Nominativo |
तगरपादिका
tagarapādikā
|
तगरपादिके
tagarapādike
|
तगरपादिकाः
tagarapādikāḥ
|
Vocativo |
तगरपादिके
tagarapādike
|
तगरपादिके
tagarapādike
|
तगरपादिकाः
tagarapādikāḥ
|
Acusativo |
तगरपादिकाम्
tagarapādikām
|
तगरपादिके
tagarapādike
|
तगरपादिकाः
tagarapādikāḥ
|
Instrumental |
तगरपादिकया
tagarapādikayā
|
तगरपादिकाभ्याम्
tagarapādikābhyām
|
तगरपादिकाभिः
tagarapādikābhiḥ
|
Dativo |
तगरपादिकायै
tagarapādikāyai
|
तगरपादिकाभ्याम्
tagarapādikābhyām
|
तगरपादिकाभ्यः
tagarapādikābhyaḥ
|
Ablativo |
तगरपादिकायाः
tagarapādikāyāḥ
|
तगरपादिकाभ्याम्
tagarapādikābhyām
|
तगरपादिकाभ्यः
tagarapādikābhyaḥ
|
Genitivo |
तगरपादिकायाः
tagarapādikāyāḥ
|
तगरपादिकयोः
tagarapādikayoḥ
|
तगरपादिकानाम्
tagarapādikānām
|
Locativo |
तगरपादिकायाम्
tagarapādikāyām
|
तगरपादिकयोः
tagarapādikayoḥ
|
तगरपादिकासु
tagarapādikāsu
|