Singular | Dual | Plural | |
Nominative |
तटभूः
taṭabhūḥ |
तटभ्वौ
taṭabhvau |
तटभ्वः
taṭabhvaḥ |
Vocative |
तटभु
taṭabhu |
तटभ्वौ
taṭabhvau |
तटभ्वः
taṭabhvaḥ |
Accusative |
तटभ्वम्
taṭabhvam |
तटभ्वौ
taṭabhvau |
तटभ्वः
taṭabhvaḥ |
Instrumental |
तटभ्वा
taṭabhvā |
तटभूभ्याम्
taṭabhūbhyām |
तटभूभिः
taṭabhūbhiḥ |
Dative |
तटभ्वै
taṭabhvai |
तटभूभ्याम्
taṭabhūbhyām |
तटभूभ्यः
taṭabhūbhyaḥ |
Ablative |
तटभ्वाः
taṭabhvāḥ |
तटभूभ्याम्
taṭabhūbhyām |
तटभूभ्यः
taṭabhūbhyaḥ |
Genitive |
तटभ्वाः
taṭabhvāḥ |
तटभ्वोः
taṭabhvoḥ |
तटभूनाम्
taṭabhūnām |
Locative |
तटभ्वाम्
taṭabhvām |
तटभ्वोः
taṭabhvoḥ |
तटभूषु
taṭabhūṣu |