Singular | Dual | Plural | |
Nominativo |
तटभूः
taṭabhūḥ |
तटभ्वौ
taṭabhvau |
तटभ्वः
taṭabhvaḥ |
Vocativo |
तटभु
taṭabhu |
तटभ्वौ
taṭabhvau |
तटभ्वः
taṭabhvaḥ |
Acusativo |
तटभ्वम्
taṭabhvam |
तटभ्वौ
taṭabhvau |
तटभ्वः
taṭabhvaḥ |
Instrumental |
तटभ्वा
taṭabhvā |
तटभूभ्याम्
taṭabhūbhyām |
तटभूभिः
taṭabhūbhiḥ |
Dativo |
तटभ्वै
taṭabhvai |
तटभूभ्याम्
taṭabhūbhyām |
तटभूभ्यः
taṭabhūbhyaḥ |
Ablativo |
तटभ्वाः
taṭabhvāḥ |
तटभूभ्याम्
taṭabhūbhyām |
तटभूभ्यः
taṭabhūbhyaḥ |
Genitivo |
तटभ्वाः
taṭabhvāḥ |
तटभ्वोः
taṭabhvoḥ |
तटभूनाम्
taṭabhūnām |
Locativo |
तटभ्वाम्
taṭabhvām |
तटभ्वोः
taṭabhvoḥ |
तटभूषु
taṭabhūṣu |